Posts

Showing posts from January, 2022

The Chandogya Upanishad - Chapter-3, Section - 8 - Swami Krishnananda.

Image
 ============================================================= ============================================================ Wednesday, January 19,  2022. 20:00. Chapter-3 : Sanat Kumara's Instructions Bhuma-Vidya : 8. Section-8 : Strength. ============================================================== Mantram-1. " Balam vava vijnanad-bhuyah api ha satam vijnanavatam eko balavan akampayate, sa yada bali bhavati, athotthata bhavati uttisthan paricarita bhavati, paricaran upasatta bhavati, upasidan drasta bhavati, srota bhavati, manta bhavati, boddha bhavati, karta bhavati, vijnata bhavati, balena vai prthivi tisthati, balenantariksam, balena dyauh, balena parvatah, balena devamanysyah, balena pasavas-ca vayamsi ca trnavanaspatayah svapadan-akita-patanga-pipilakam, balena lokastisthati, balam upassveti." ------------------------------------------------------------------------------------------------------ Now, Sanatkumara tells us something very interesting. Mere understandi

The Chandogya Upanishad - Chapter-3, Section - 7 - Swami Krishnananda.

Image
 =================================================== =================================================== Sunday, January 09,  2022. 19:30. Chapter-3 : Sanatkumara's Instructions Bhuma-Vidya : 7. Section -7 : Understanding.  ========================= Mantram : 1. "Vijnanam vava dhyanad-bhuyah, vijnanena va rg-vedam vijanati yajur-vedam sama-vedam atharvanam caturtham, itihasapuranam pancamam, vedanam vedam, pitryam, rasim, daivam, nidhim vakovakyam, ekayanam, deva-vidyam, brahma-vidyam, bhuta-vidyam, ksatra-vidyam, naksatra-vidyam, sarpa-devajana vidyam, divam ca prthivim ca vayum cakasam capasa-ca tejas-ca, devams-ca manusyams-ca pasums-ca vayamsi ca trna-vanaspatin svapadanyakita-patanga-pipilakam dharmam cadharmam ca satyam canrtam ca sadhu casadhu ca hrdayajnam cahrdayajnam cannam ca rasam cemam ca lokam amum ca vijnanenaiva vijanati, vijnanam upassveti." ================================================= Vijnana, understanding, is superior even to the action of concent