Posts

Showing posts from August, 2022

The Chandogya Upanishad - 3-10 : Swami Krishnananda.

Image
 ======================================================================= ===================================================================== Thursday, September 01,  2022. 06:00. Chapter - 3 : Sanatkumara's Instructions on Bhuma-Vidya :  SECTION 10: WATER - ======================================================================= SECTION 10: WATER Mantram-1. Apo vava annad-bhuyasyah, tasmad-yada suvrstir-na bhavati, vyadhiyante pranah, annam kaniyo bhavisyatiti, atha yada suvrstir-bhavati, anandinah prana bhavati, annum bahu bhavisyatiti, apa evema murtah yeyam prthivi, yad-antarikasam, yad-dyauh, yat parvatah, yad-deva-manusyah, yat pasavas-ca vayamsi ca trna-vanaspatayah svapadany-akita-patanga-pipilikam, apah evema murtah apah upassveti. Mantram-2. Sa yo'po brahmetyupaste apnoti sarvan-kaman triptiman bhavati yavadapam gatam tatrasya yathakamacaro bhavati yo'po brahmetyupaste asti bhagavo'dbhyo bhuya iti, adbhyo vava bhuyo'asti iti, tanme bhagavan bravetviti. ---

The Chandogya Upanishad - 3-9. continued : Swami Krishnananda.

Image
 ====================================================================== ====================================================================== Friday, August 12,  2022. 7:00. Chapter - 3 : Sanatkumara's Instructions on Bhuma-Vidya :  SECTION 9: FOOD : continued .... ========================================================================= SECTION 9: FOOD  Mantram-2 : "Sa yo'nnam brahmety-upaste, annavato vai sa lokan panavato'bhisidhyati.  Yavad-annasya gatam, tatrasya yatha kamacaro bhavati yo'nnam brahmety-upaste, asti, bhagavah, annad-bhuya iti, annad vava bhuyo'stiti, tanme, bhagavan, bravitv-iti." ----------------------------------------------------------------------------------------------------------------------- Commentary : So, the point that is driven into the mind of Narada by the teacher is that to become strong and powerful is to have this aspect of strength as the object of his meditation because, to the extent of the application of this kind